Wednesday, November 5, 2008

हर हंसी मंजर से यारों फासला कायम रखो,

चाँद गर जमीं पर उतरा देख कर डर जाओगे॥

देख कर बच्चा बोला मस्जिद आलीशान,

बस एक खुदा के लिए इतना बड़ा मकान॥

बच्चों के छोटे हाथों को चाँद-सितारे छूने दो,

चार किताबें पढ़कर कल को ये भी हमारी तरह हो जाएंगे॥

Sunday, October 26, 2008

परखना मत परखने में कोई अपना नहीं रहता,
किसी भी आईने में देर तक चेहरा नहीं रहता॥

बड़े लोगों से मिलने में हमेशा फासला कायम रखना,
जहाँ दरिया समुन्दर से मिला,दरिया नहीं रहता॥


एक गरीब शख्स ने हाथ जोड़कर पूछा,
कहीं नींद हो तो उधार दे मुझे,कहीं ख्वाब हो तो बता मुझे॥


बातें कम कीजे जेहानत को छुपाते रहिये,
ये नया शहर है कुछ दोस्त बनाते रहिये॥

न हो कुछ भी सिर्फ सपना हो तो भी हो सकती है शुरुवात
और वह शुरुवात ही तो है कि वहाँ एक सपना है॥

ठोकर खाकर भी न संभले ये मुसाफिर का नसीब,
हक अदा करते हैं राह के पत्थर अपना॥

अजीब शख्स है नाराज होके हँसता है,
मैं चाहता हूँ वो नाराज हो तो नाराज लगे॥

Friday, May 23, 2008

mere vichaar

मुझे कविता और शेरो-शायरी लिखना अच्छा लगता है। मुझे निदा फाजली की गजलें और जावेद अख्तर ,गुलजार साहब,मजाज लखनवी,फैज आदि की गजलें पसन्द हैं---
"हमारे शौक की ये इन्तहा थी
कदम रखा के मन्जिल रास्ता थी॥"
--जावेद अख्तर
"पत्थरों के भी दिल होते हैं, जुबान होती है
अपने घर के दरो दीवार सजाकर देखो॥"----निदा फाजली

Friday, November 23, 2007

विश्वशान्तेर्बाधक तत्त्वानि

विश्वशान्तेर्बाधक तत्त्वानिअत्र प्रथमं प्रश्नोsयमुपतिष्ठते यत् केयं विश्वशान्तिर्नाम? वस्तुतः सर्वेषां सम्मिलिताधिष्ठानभूतेsस्मिन विश्वे विद्यमानानां पदार्थानां अधिकतम सम्भवसीमानं यावद् अन्योन्यशिवसाधकतया विश्वशान्तितया अभिप्रेतं प्रतीयते । यदापीदं सहावस्थानं कथमपि समस्याः सम्मुखीकरोति, तदेवेयं विश्वशान्तिर्बाधितेति व्यपदिश्यते। पर्यावरण प्रदूषणम् जैवासन्तुलम्। हरितावास प्रभावः हरणानि सन्ति। परम् यदि अन्तर्मानवीय सन्दर्भा एवात्र गृह्येरन्(यथा अकथितं सदप्याभाति विषयाभिममतमिव) तर्हि इराकादिभूभागेषु प्रवर्तमानानि युद्धादीनि अहररो वर्धमान आतंकवादो मानसिकार्थिक सामाजिक्यः आततयश्चेत्यादीन्येव अत्रोदाहर्तु शक्यन्ते। इमानि सर्वाणि तु बाधितायामेव विश्वशान्तौ सन्ति। अधुना विचारणीयं भवति यत् कानि बवन्ति तत्तवानि तानि बाधमानानि विश्वशान्तिम् अथवा कानि स्युः कारणानि तद्विधानि,यैर्विश्वमेतद्धि शान्ति स्थाने युद्धातङ्काद्युपद्ववानेव साक्षात् कुर्वाणं भवति।
वस्तुतः एकस्य सीमा मर्यादा वा sन्येनातिक्रान्तेति यदाsनुभूयते तदैवोक्ति विधा विश्वशान्ति सन्दर्भाः समुद्भवन्ति। उक्ताsतिक्रान्तिः सन्दर्भाश्च तादृश्य असहिष्णुता-लोभ-भोगवादादिभिरेव दुर्वर्तन्ते मानवसमाजस्य प्रत्येकं स्तरे, परिवाररूपे प्रारम्भिकेsपि विश्वात्मके पार्यन्तिकेsपि च। वस्तुतः इमे असहिष्णुतादयः स्वयाथार्थ्यनवगत्या तज्जन्यया भेददृष्ट्यैव च संभवमापादयन्ति पुनः इदमप्यस्ति कथनीयं कारुरैरुक्तैः परिवाश्चैद विघटते समाजः, संसारोsपि च तथा भवितैवेत्यत्र न वर्तते कापि विप्रतिपत्तिः।
यथा बन्धुं भिन्नं गृह्णन् तमसमानश्च बन्धुः तद्वस्त्वपि गृह्यन्, तद्भागमपि बुभुक्षन् तं द्विषन् भवति। तथैव परिवारः परिवारम्, ग्रामो, ग्रामम्, देशश्च देशं प्रति असम्यगाचरन् द्वेषपरो भवति,अपरोsपि प्रतिकुर्वाणस्तं द्वेष्टि। इत्थं द्वेषपरम्परेयम् अशान्ति यपरपर्याया समाजे समुज्जृम्भते,ग्रसते च तं प्रत्येकं स्तरत एव।
नूनं सन्ति संयुक्तराष्ट्रादयो बृहदाकाराः संस्थाः विश्वे शान्तिकारिण्यः। परम्, एता अशान्तिविश्वात् सर्वथाsपनेतुं नैव सफलीभवन्ति। सा(अशान्तिः) एकत्र समाहिता चेद् दृश्यते, विस्फुटति भूयः। अस्य कारणमेतदस्ति यद् एतादृश्यः संस्था व्यवस्था वा मानव समाजस्य उपरितले दृश्मानानि समस्या लक्षणान्येव उपचरितं प्रयतन्ते, न समस्यायास्तस्याः मूलं मूलतोsभिझाय तदुच्छेत्तुं सर्वतः। वेद उपदिशति---
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः।
जाया पत्ये मधुमतीं वाचं वदतु शान्तिवाम्॥
मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा
सम्यञ्च सव्रता भूत्वा वाचं वदत भद्रया॥